*अनुभवी, प्रशिक्षित व मेहनती अध्यापकों द्वारा अध्यापन *परीक्षा के समय अतिरिक्त कक्षाएं लेना * कमजोर विद्यार्थियों के लिए अतिरिक्त कक्षाएं लगाने की व्यवस्था * प्री बोर्ड परीक्षा की तैयारी करवाना * विद्यार्थियों के स्कूल के समय को ध्यान में रखते हुए कक्षाएं लगाना * साप्ताहिक टेस्ट लेकर परिजनों को SMS व Meeting के द्वारा परिणाम से अवगत करवाना * संपूर्ण कोचिंग परिसर CCTV कैमरे की निगरानी में है * कंप्यूटर प्रशिक्षण हेतु कंप्यूटर लेब व विशेष व्यवस्था * सुसज्जित गार्डन Mob. 8947000647
Saturday, July 24, 2021
RBSE 12th result declare
Tuesday, July 20, 2021
Class 9 Solutions सरलवाक्यानां संस्कृत भाषायाम् अनुवाद:
Talent Coaching Classes,Pur
Class 9 Solutions सरलवाक्यानां संस्कृत भाषायाम् अनुवाद:
सरलवाक्यानां संस्कृत भाषायाम् अनुवादः
इस खंड में हिंदी भाषा अथवा आङ्ग्ल (English) भाषा में दिए गए वाक्यों का सरल संस्कृत में अनुवाद करने हेतु प्रश्न दिया जाएगा। प्रत्येक वाक्य 1-1 अंक का होगा।
आवश्यक निर्देशनम्
1. हिंदी अथवा अंग्रेजी भाषा में दिए गए
वाक्यों को ध्यानपूर्वक पढ़ना चाहिए।
2. कर्ता और क्रिया
की पहचान करके उसके कारक, वचन व विभक्ति को उचित रूप में लिखना चाहिए। उसके पुरुषों की संगति
भी ठीक से बैठानी चाहिए।
3. संख्याओं तथा
विशेषणों का प्रयोग सुनिश्चित ढंग से करना चाहिए।
4. कालों (लकारों) का
प्रयोग भी नियमानुसार करना चाहिए।
5. विशेषण और विशेष्य
के लिंग, वचन व कारक (विभक्ति) समान होने चाहिए।
6. उपपद, विभक्तियों के नियमों का भी ध्यान रखना
आवश्यक है। साथ ही उनका उचित रूप से प्रयोग करना चाहिए।
7. शब्द रूपों व धातु
रूपों का विशेष ध्यान देना चाहिए।
8. यदि प्रत्ययों का
प्रयोग किया जाता है तो अधिक लाभकारी व शुद्ध शब्द बनेंगे।
उदाहरणार्थम्

अन्ये अभ्यासार्थ उदाहरणाः


Class 9 Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
Talent Coaching Classes,Pur
Class 9 Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
चित्रवर्णने ध्यातव्याः सामान्याः नियमाः
1. सर्वप्रथम चित्र को देखकर यह समझने का प्रयास करना चाहिए कि
- चित्र किससे संबंधित है? –
- चित्र से क्या जानकारी मिलती है?
- चित्र का क्या महत्व है?
2. चित्र-वर्णन की भाषा सरल और स्पष्ट होनी
चाहिए।
3. वाक्य छोटे-छोटे
होने चाहिए।
4. चित्र में
अंतर्निहित भावों में से किसी एक ही भाव के विचार को आगे बढ़ाना चाहिए।
5. चित्र-वर्णन में
संबंधित चित्र का केंद्रीय भाव वर्णन के प्रारंभ या अंत में अवश्य लिखना चाहिए।
6. प्रश्न के अंक भार
एवं शब्द-सीमा को ध्यान में रखकर चित्र-वर्णन करना चाहिए।
चित्र का वर्णन
मञ्जूषा में दिए गए शब्दों की सहायता से करना है तथा उन शब्दों का प्रयोग चित्र के अनुसार करना है। चित्र को ध्यान
से देखकर शब्दों के लिंग, वचन और परुष में परिवर्तन किया जा सकता है।
उदाहरणम्
प्रश्न 1.
निम्न चित्रं दृष्ट्वा मञ्जूषायाः सहायतया सरल संस्कृते
पञ्चवाक्यानि लिखत
(निम्न चित्र को देखकर और मञ्जूषा में दिए शब्दों की सहायता से
पाँच वाक्यों की रचना कीजिए।)
(Describe the picture in five sentences taking words form the box.)

मञ्जूषा-जनान्दोलनम्, जनाः, वृक्षाः, महिलाः, गृहाणि, जयघोषम्, पृष्ठे, गृहाणि, उग्राः जनाः
उत्तर:
(i) इदं चित्रं जनान्दोलनस्य अस्ति।
(ii) जनाः जयघोषं कृत्वा आन्दोलनं
कुर्वन्ति।
(iii) आन्दोलने महिलाः पुरुषाः च सन्ति।
(iv) पृष्ठे अनेकानि गृहाणि वृक्षाः च सन्ति।
(v) जनाः उग्राः भूत्वा आन्दोलनं
कुर्वन्ति।
प्रश्न 2.
इदं चित्रं दृष्ट्वा मञ्जूषायां च प्रदत्तशब्दानाम् सहायतया
पञ्चवाक्यानि रचयत
(यह चित्र देखकर और मञ्जूषा में दिए शब्दों की सहायता से पाँच
वाक्यों की रचना कीजिए।)
(Describe the picture in five sentences taking words from the box.)

मञ्जूषा-रक्तदुर्गस्य, अग्रिमे, ध्वजः, निर्मितः, रक्तः, इतस्ततः, स्मारकाः, जनाः
उत्तर:
(i) इदम् चित्रम् रक्तदुर्गस्य अस्ति।
(ii) रक्तदुर्गस्य अग्रिमे भागे भारतस्य ध्वजः शोभते।
(iii) अयम् दुर्ग: मुगलसम्राट्शाहजहाँ महोदयेन निर्मितः।
(iv) दुर्गस्य वर्णः रक्तः अस्ति।
(v) अस्मिन् स्मारके केचन जनाः इतस्ततः भ्रमन्ति।
प्रश्न 3.
इदं चित्रं दृष्ट्वा चित्रम् च आधृत्य मञ्जूषायां
प्रदत्तशब्दानाम् सहायतया पञ्चवाक्यानि रचयत
(यह चित्र देखकर और मञ्जूषा में दिए शब्दों की सहायता से पाँच
वाक्यों की रचना कीजिए।)
(Describe the picture in five sentences taking words from the box.)

मञ्जूषा-भारतद्वारस्य, राष्ट्रपतिभवनम्, अमरजवानज्योतिः, वृक्षाः, विशालाः, चित्रे |
उत्तर:
(i) इदं चित्रं भारतद्वारस्य अस्ति।
(ii) चित्रे राष्ट्रपतिभवनम् अपि दृश्यते।
(iii) अत्र विशाला: मार्गाः सन्ति।
(iv) द्वारे एका अमरजवानज्योतिः अपि दृश्यते।
(v) चित्रे इतस्ततः वृक्षाः विराजन्ते।
प्रश्न 4.
इदं चित्रं दृष्ट्वा चित्रम् च आधृत्य मञ्जूषायां
प्रदत्तशब्दानाम् सहायतया पञ्चवाक्यानि रचयत
(यह चित्र देखकर और चित्र को आधार मानकर मञ्जूषा में दिए शब्दों
की सहायता से पाँच वाक्यों की रचना कीजिए।)
(Describe the picture in five sentences taking words from the box.)

मञ्जूषा-महात्मागांधी, स्वतन्त्रम्, स्मरति, सत्यनिष्ठः, अभिधानेन
उत्तर:
(i) अस्मिन् चित्रे महात्मागांधी दृश्यते।
(ii) महात्मागांधी भारतं स्वतन्त्रम् अकारयत्।
(iii) सः ‘बापू’ इति अभिधानेन प्रसिद्धः अस्ति।
(iv) सः सत्यनिष्ठः, अहिंसायाः पूजकः
च आसीत्।
(v) भारतदेशः तं सदा स्मरिष्यति।
प्रश्न 5.
मञ्जूषायाः शब्दान् नीत्वा चित्रस्य वर्णनं पञ्चवाक्येषु कुरुत।
(मञ्जूषा से शब्दों को लेकर चित्र का वर्णन पाँच वाक्यों में
कीजिए।)
(Describe the picture in five sentences taking words from the box.)

मञ्जूषा-वनस्य, वृक्षम्, अधः, हस्ते, वानरं, हस्तौ, पोटलिका, कथयति।
उत्तर:
(i) इदं वनस्य चित्रम् अस्ति।
(ii) एकः वानरः वृक्षम्
उपतिष्ठति।
(iii) तस्य हस्ते एका पोटलिका वर्तते।
(iv) वृक्षस्य अधः एकः जनः तिष्ठति।
(v) जनः हस्तौ उत्थाय वानरं कथयति।
प्रश्न 6.
मञ्जूषायाः प्रदत्तानां पदानां सहायतया पञ्चवाक्येषु चित्रस्य
वर्णनं कुरुत।
(मञ्जूषा के शब्दों की सहायता से चित्र का वर्णन पाँच वाक्यों
में कीजिए।)
(Describe the picture in five sentences with the help of the box.)

मञ्जूषा-झञ्झावातस्य, चित्रं, वर्तते, पतितः, वृक्षः, ख्रीस्तीनां, श्मशानस्य, मृतजनानाम्, स्मारकाः, अनेके पादपाः, वृक्षाः, दृश्यन्ते।
उत्तर:
(i) इदं चित्रं
झञ्झावातस्य वर्तते।।
(ii) चित्रं ख्रीस्तीनां श्मशानस्य
प्रतीयते।
(iii) अत्र अनेकेषां-मृतजनानाम् स्मारकाः सन्ति।
(iv) एकः वृक्षः पतितः अस्ति।
(v) चित्रे अनेके पादपाः
वृक्षाः च दृश्यन्ते।
प्रश्न 7.
चित्रं दृष्ट्वा मञ्जूषायां दत्तानां पदानां सहायतया सरल
संस्कृते पञ्चानां वाक्यानां रचनां कुरुत।
(चित्र को देखकर मञ्जूषा के शब्दों को लेकर पाँच वाक्यों की रचना
कीजिए।)
(Describe the picture in five sentences with the help of the box.)

मञ्जूषा-चौराः, त्रयः, त्रयश्च, आरक्षकाः, सन्ति, कारागारस्य, चित्रम्, हस्तानि, ग्रहीताः, संविधानेन
उत्तर:
(i) इदं चित्रं
कारागारस्य अस्ति।
(ii) अत्र त्रयः चौराः सन्ति।
(iii) त्रयश्च आरक्षकाः तेषां हस्तानि ग्रहीताः सन्ति।
(iv) चौराणां मुखानि कृष्णवस्त्रैः आच्छादितानि सन्ति।
(v) सर्वे चौराः संविधानेन बद्धाः सन्ति।
प्रश्न 8.
मञ्जूषायाः पदानि नीत्वा सरल संस्कृते पञ्चवाक्येषु चित्रस्य
वर्णनं कुरुत।
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)

मञ्जूषा-उद्घाटनकार्यक्रमस्य, नेता, नेतारः, उद्घाटनं, भव्यं-भवनं, जनाः, तालिका वादनम्
उत्तर:
(i) इदं चित्रम् उद्घाटनकार्यक्रमस्य अस्ति।
(ii) एक: नेता उद्घाटनं करोति।
(iii) तत्र अनेके नेतारः जनाः च सन्ति।
(iv) निर्मितं भवनं भव्यं अस्ति।
(v) सर्वे जनाः तालिका
वादनं कुर्वन्ति।
प्रश्न 9.
चित्रं दृष्ट्वा मञ्जूषायां च दत्तानि पदानि नीत्वा सरल
संस्कृते पञ्च वाक्यानि रचयत।
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)

मञ्जूषा-महिलाम्, जन्मदिवस
समारोहस्य, बालाः, केककर्तनम्, प्रसन्नाः, सन्ति, केकपदार्थ, खादयति, दृश्यन्ते ।
उत्तराणि-
(i) इदं चित्रं जन्मदिवस
समारोहस्य अस्ति।
(ii) तत्र अनेके बालाः उपस्थिताः सन्ति।
(iii) एकः जनः केककर्तनं करोति।
(iv) बालिका महिला केकपदार्थ
खादयति।
(v) सर्वे प्रसन्नाः सन्ति ।
प्रश्न 10.
चित्रं दष्टवा मञ्जषायाः च सहायतया सरल संस्कते पञ्च वाक्यानि
लिखता
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)

मञ्जूषा-प्रदर्शनकक्षस्यः, स्त्रीवक्ता, अध्यापिका, ध्वनिप्रसारणयन्त्रेण, छात्रान्, छात्राः
शृण्वन्ति, अवधानेन, प्रदर्शनपट्टानि
उत्तर:
(i) इदं विद्यालयस्य प्रदर्शनकक्षस्य चित्रम् अस्ति।
(ii) स्त्रीवक्ता अध्यापिका छात्रान् सम्बोधयति।
(iii) वक्ता ध्वनिप्रसारणयन्त्रेण
छात्रान् उद्बोधयति।
(iv) छात्राः अवधानेन अध्यापिकां शृण्वन्ति।
(v) तत्र अनेकानि प्रदर्शनपट्टानि सन्ति।
प्रश्न 11.
निम्न चित्रं दृष्ट्वा मञ्जूषातः पदानि नीत्वा संस्कृत भाषायां
पञ्चवाक्यानि रचयत।
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
।
(Describe the picture in five sentences with the help of the box.)

मञ्जूषा-वृक्षाः, जनाः, पर्यावरणं, प्रति, जागरुकान्, कुर्वन्ति, हरितं, वातावरणं, द्विचक्रिकावाहनम्
उत्तर:
(i) अस्मिन् चित्रे द्वौ जनौ द्विचक्रिकावाहनाभ्यां गच्छतः।
(ii) तत्र वातावरणं हरितं वर्तते।
(iii) तौ जनौ जनान् पर्यावरणं प्रति
जागरुकान् कुर्वन्ति।
(iv) चित्रे अनेके पादपाः वृक्षाः च सन्ति।
(v) जनाः जीवनार्थं पर्यावरणं शुद्धं कुर्युः।
प्रश्न 12.
मञ्जूषायाः शब्दान् नीत्वा चित्रस्य वर्णनम् पञ्चवाक्येषु
कुरुत।
(मञ्जूषा से शब्दों को लेकर चित्र का वर्णन पाँच वाक्यों में
कीजिए।)
(Describe the picture in five sentences taking words from the box.)

मञ्जूषा-उपवनस्य, अनेके, भ्रमन्ति, द्वारे, वृक्षाः निकषा, वाहनानि, जनाः, भ्रमणेन्, स्वास्थ्यलाभम्, प्राप्नुवन्ति ।
उत्तर:
(i) एतत् उपवनस्य चित्रम् अस्ति।
(ii) उपवनम् निकषा अनेके वृक्षाः सन्ति।
(iii) तत्र अनेके जनाः
भ्रमन्ति।
(iv) उपवनस्य द्वारे अनेकानि वाहनानि तिष्ठन्ति।
(v) जनाः भ्रमणेन
स्वास्थ्यलाभं प्राप्तुवन्ति।
प्रश्न 13.
इदं चित्रं दृष्ट्वा मञ्जूषायाश्च सहायतया सरल संस्कृते पञ्च
वाक्यानि रचयत।
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)

मञ्जूषा-बालिकाः, बालकाः, लैपटॉप यन्त्रेण, विवरणं, जानन्ति, सहायता, अखिल भारतीय
विद्यार्थी परिषद्, सदस्याः
उत्तर:
(i) अस्मिन् चित्रे अखिल भारतीय
विद्यार्थी परिषदः सदस्याः दृश्यन्ते।
(ii) तेषु अनेके बालकाः
बालिकाश्च सन्ति।
(iii) ते छात्राणां सहायतां कुर्वन्ति।
(iv) एका बालिका लैपटॉप यन्त्रेण
विवरणं दर्शयति।
(v) अन्ये छात्राः स्व विवरणं जानन्ति।
प्रश्न 14.
मञ्जूषायाः सहायतया चित्रस्य वर्णनम् पञ्चवाक्येषु कुरुत।
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)

मञ्जूषा-उपवनस्य, बालकाः, बालिकाः, पुष्पाणि
पश्यन्ति, वृक्षाः, उपनेत्रम्
(चश्मा), धारितः, शिक्षकः
उत्तर:
(i) इदम् उपवनस्य चित्रम् अस्ति।
(ii) उपवने अनेके बालकाः बालिकाः च सन्ति।
(iii) ते सर्वे पुष्पाणि पश्यन्ति।
(iv) उपनेत्रं धारितः शिक्षकः छात्रं पुष्प-विषये वदति।
(v) तत्र अनेके वृक्षाः सन्ति।
प्रश्न 15.
मञ्जूषायाः शब्दानाम् सहायतया चित्रस्य वर्णनं पञ्चवाक्येषु
कुरुत।
(मञ्जूषा के शब्दों की सहायता से चित्र का वर्णन पाँच वाक्यों
में कीजिए।)
(Describe the picture in five sentences with the help of the words from the
box.)

मञ्जूषा-उपवनस्य, महिलाः, बालकः, यच्छति, पुष्पाणि, वृक्षाः, एकस्य, प्रसीदति ।
उत्तर:
(i) अत्र एकस्य उपवनस्य चित्रम् अस्ति।
(ii) तत्र अनेकाः महिलाः सन्ति।
(iii) एकः बालकः पुष्पाणि दृष्ट्वा प्रसीदति।
(iv) बालिका स्वमात्रे पुष्पं यच्छति।
(v) तत्र अनेके वृक्षाः सन्ति।
राजस्थान माध्यमिक शिक्षा बोर्ड 10वीं व 12वीं दोनों की परीक्षाए एक साथ 6 मार्च से होगी शुरू
बोर्ड परीक्षा की तारीखों में किया गया बदलाव, 10वीं-12वीं की मुख्य परीक्षा अब एक साथ 6 मार्च से होंगी शुरू, राजस्थान शिक्षक पात्रता परीक्षा (...
-
बोर्ड परीक्षा की तारीखों में किया गया बदलाव, 10वीं-12वीं की मुख्य परीक्षा अब एक साथ 6 मार्च से होंगी शुरू, राजस्थान शिक्षक पात्रता परीक्षा (...
-
definition - The word that is used in place of a noun is called a pronoun. example - I, you, he, she, we, they, him, her, he, she, us and...
-
Modals in Hindi | Modal Verbs और उनके प्रयोग आधुनिक English Grammar में Modals in Hindi की विशेषता विशेषज्ञों द्वारा सबसे अधिक बताया गया ...