Class 10 Solutions चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
चित्रवर्णनम्
चित्रवर्णने ध्यातव्याः सामान्याः नियमाः
- चित्र में एक ही भाव अथवा विचार प्रस्तुत करना चाहिए।
- भूमिका अथवा उपसंहार नहीं होना चाहिए।
- विषय का प्रारंभ शीघ्र ही करना चाहिए।
- वाक्य आपस में संबद्ध होने चाहिए।
- रोचकता गुण इसकी विशेषता होनी चाहिए।
- भाषा सरल, सुबोध और प्रवाहयुक्त होनी चाहिए।
- वाक्य बहुत बड़े अथवा बहुत छोटे नहीं होने चाहिए।
- केवल पाँच वाक्य ही लिखने चाहिए।
चित्र का वर्णन मंजूषा में दिए गए शब्दों की सहायता से करना है तथा उन शब्दों का प्रयोग चित्र के अनुसार करना है। चित्र को ध्यान से देखकर शब्दों के लिंग, वचन और पुरुष में परिवर्तन किया जा सकता है।
उदाहरणम्
प्रश्न 1.

उपरिदत्तं चित्रं
दृष्ट्वा मञ्जूषातः पदानि अवचित्य रिक्तस्थानानि पूरयन्तु-
1. इदं चित्रम् _____________ अस्ति।
2. अत्र वृक्षौ _____________।
3. बालक: _____________ सह क्रीडत।
4. _____________ कन्या रज्ज्वा
क्रीडति।
5. _____________ बालकाः वेगेन
धावन्ति।
6. _____________ एकं पुष्पभाजनम्
अपि अस्ति।
7. महिला _____________ धारयति।
8. _____________ घासस्य उपरि
उपविशतः।
9. समीपे एव एकः _____________ अस्ति।
10. जलाशये मीनाः _____________।
मञ्जूषा – तरन्ति, उद्यानस्य, मित्रैः, एका, स्तः, चत्वारः, शाटिका, कोणे, दम्पती, जलाशयः।
उत्तराणि:
1. उद्यानस्य
2. स्तः
3. मित्रैः
4. एका
5. चत्वारः
6. कोणे
7. शाटिकाम्
8. दम्पती
9. जलाशयः
10. तरन्ति
प्रश्न 2.

उपरिदत्तं चित्रं
दृष्ट्वा मञ्जूषातः पदानि अवचित्य रिक्तस्थानानि पूरयन्तु-
1. अस्मिन् चित्रे
एकः _____________ परिवारः वर्णितः।
2. _____________ पुस्तकानि सन्ति।
3. प्रकोष्ठे मंचस्य _____________ समाचारपत्रम् अस्ति।
4. एका बालिका
स्वपुस्तकानि _____________ स्थापयति।
5. माता स्वसन्ततिं
कार्यरतां दृष्ट्वा _____________।
मञ्जूषा – प्रसीदति, दत्तचित्तः, आदर्शः, पितुः, चरणस्पर्शम्, कापाटिकायाम्, उपरि।
उत्तराणि:
1. आदर्शः
2. कापाटिकायाम्
3. उपरि
4. कापाटिकायाम्
5. प्रसीदति
प्रश्न 3.

उपरिदत्तं चित्रं दृष्ट्वा मञ्जूषातः
पदानि अवचित्य रिक्तस्थानानि पूरयन्तु-
1. अस्मिन् चित्रे एकः
द्रुमः एव _____________।
2. _____________ वृक्षाः तु
काष्ठकारैः छिन्नाः।
3. अत्र एकः बालक:
मात्रा _____________ आगतः,
भयभीतः च।
4. राजमार्गे धूम्र _____________
एकं कारयानम् अपि गच्छति।
5. वृक्षाणां संरक्षणेन
हि पर्यावरणं _____________।
मञ्जूषा- रक्षणीयम्,अन्ये, क्षिपत्, सह, अवशिष्टः, अङ्कितम्।
उत्तराणि:
1. अवशिष्टः
2. अन्ये
3. सह
4. क्षिपत्
5. रक्षणीयम्प्रश्न 4.

उपरिदत्तं चित्रं ध्यानेन दृष्ट्वा
अधोदत्त-मञ्जूषातः पदानि चित्वा वाक्यानि रचयन्तु-
मञ्जूषा – दर्दुराः, वर्षा-ऋतोः, गृहीत्वा, मेघाच्छन्नम्, धारयति, कर्गदनौकाः, उपविष्टाः, आतपत्रम्
उत्तराणि:
1. चित्रम् इदम्
वर्षा-ऋतोः अस्ति।
2. बालकाः वर्षायाम्
क्रीडित्वा खेलन्ति।
3. ते कर्गदनौकाः जले
तारयन्ति।
4. दर्दुराः प्रसन्नाः
भवन्ति ‘टर-टरम्’ च कुर्वन्ति।
5. गगनम् मेघाच्छन्नं
भवति।
प्रश्न 5.

उपरिदत्तं चित्रं विलोक्य मञ्जूषातः
पदानि चित्वा वाक्यानि रचयन्तु-
मञ्जूषा – चित्रे, शुकः, अनेके, पक्षिपरिषद्, काकः, मयूरः।
उत्तराणि:
1. अत्र चित्रे
पक्षिपरिषद् भवति।
2. बहवः खगाः वृक्षे तिष्ठन्ति।
3. काकः, मयूरः, शुकः च परस्परम् वार्तायन्ति।
4. मयूरः नृत्यम् करोति।
5. एकः पुरुषः जले
तिष्ठति।
परीक्षोपयोगिनि विविध चित्रवर्णनानि
प्रश्न 1.
चित्रम् दृष्ट्वा
मञ्जूषा-सहायतया संस्कृते पञ्चवाक्यानि लिखत।
(चित्र को देखकर
मञ्जूषा की सहायता से संस्कृत में पाँच वाक्य लिखिए। Look at the picture and write five
Sanskrit sentences with the help of words given in box.)

मञ्जूषा-
उद्यानस्य, केचन, क्रीडन्ति, उद्याने, वृक्षाः, भ्रमणम्, मालाकारः, वृक्षान्, पुष्पाणि, बालकाः।
उत्तराणि:
1. इदम् एकस्य
उद्यानस्य चित्रम् अस्ति।
2. अत्र अनेके बालकाः
बालिकाः च सन्ति।
3. तैः सह शिक्षिका
अपि वर्तते।
4. बालाः वृक्षेषु
फलानि पश्यन्ति।
5. तडागे अनेकानि
पुष्पाणि विकसन्ति।
प्रश्न 2.
चित्रम् दृष्ट्वा मञ्जूषा-सहायतया संस्कृते पञ्चवाक्यानि लिखत।
(चित्र को देखकर मञ्जूषा की सहायता से संस्कृत
में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit
sentences with the help of words given in box.)

मञ्जूषा-
क्रीडकाः,
क्रीडाक्षेत्रे, त्रयः, पादेन, पादकन्दुकम्, दर्शकाः, पश्यन्ति,
उत्साहेन, क्रीडन्ति, प्रसन्नाः,
द्वे, दले।
उत्तराणि:
1. इदं क्रीडाक्षेत्रस्य
चित्रम् अस्ति।
2. क्रीडाक्षेत्रे पञ्च
बालाः क्रीडन्ति।
3. बालाः पादकन्दुकं
खेलन्ति।
4. अनेके दर्शकाः तान्
पश्यन्ति।
5. क्रीडाक्षेत्रे द्वे दले
स्तः।
प्रश्न 3.
इदं चित्रं दृष्ट्वा मञ्जूषायाः च पदानि नीत्वा
संस्कृते पञ्च वाक्यानि रचयत।
चित्र को देखकर मञ्जूषा की सहायता से संस्कृत
में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit
sentences with the help of words given in box.)

मञ्जूषा-
अनेके जनाः,
आन्दोलनं, कुर्वन्ति, जयघोषं, कुर्वन्ति, एकं प्रदर्शनपट्टम्, विरोधरूपेण आन्दोलनं, भवति, क्रोधिताः।
उत्तराणि:
1. इदं जनान्दोनस्य चित्रम्
अस्ति।
2. जनाः क्रोधिताः भूत्वा
आन्दोलनं कुर्वन्ति।
3. अनेके जनाः हस्तम् उत्थाय
जयघोष कुर्वन्ति।
4. पृष्ठे एकं
प्रदर्शनपट्टम् अस्ति।
5. जनाः विरोधरूपेण आन्दोलनं
कुर्वन्ति।
प्रश्न 4.
इदं चित्रं दृष्ट्वा मञ्जूषायाश्च पदानां
सहायतया सरल संस्कृते पञ्चवाक्यानि रचयत।
(चित्र को देखकर मञ्जूषा की सहायता से सरल
संस्कृत में पाँच वाक्य लिखिए। Look at the picture and write five simple
Sanskrit sentences with the help of words given in box.)

मञ्जूषा-
सभागारस्य,
दृश्यम्, सावधानाः, त्रिवर्णपट्टम्,
धारयन्ति, राष्ट्रगीतम्, गायन्ति, पुष्पपात्रम्
उत्तराणि:
(1) इदं चित्रम् एकस्य
सभागारस्य अस्ति।
(2) अत्र अनेके जनाः सन्ति।
(3) सर्वे त्रिवर्णपट्टम्
धारयन्ति।
(4) ते सर्वे सावधानाः भूत्वा
राष्ट्रगीतं गायन्ति।
(5) तत्र एकं पुष्पपात्रम्
अपि अस्ति।
प्रश्न 5.
चित्रम् दृष्ट्वा
मञ्जूषायाश्च सहायतया संस्कृते पञ्चवाक्यानि लिखत।
(चित्र को देखकर और
मञ्जूषा की सहायता से संस्कृत में पाँच वाक्य लिखिए। Look at the picture and write five
Sanskrit sentences with the help of words given in box.)

मञ्जूषा-
विद्यालयः, प्रधानाचार्यः, अध्यापिका, छात्रा, ध्वनिविस्तारकयन्त्रम्, प्रार्थनासभा, सुन्दरम्, भवनम्, प्रात:काले, शिक्षिका, प्रार्थना, एक: बालः, कुर्वन्ति, उत्थिता।
उत्तराणि:
1. इदं चित्रं
विद्यालयस्य-प्रार्थनासभायाः अस्ति।
2. तत्र अनेके
छात्राः शिक्षकाः च सन्ति।
3. एक: बालः
ध्वनिविस्तारकयन्त्रेण वदति।
4. विद्यालयस्य
प्रधानाचार्यः अपि तत्र तिष्ठति।
5. भित्तौ अनेकानि
चित्राणि सन्ति।
प्रश्न 6.
चित्रम् दृष्ट्वा मञ्जूषा-सहायतया संस्कृते पञ्चवाक्यानि लिखत।
(चित्र को देखकर मञ्जूषा की सहायता से संस्कृत
में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit
sentences with the help of words given in box.)

मञ्जूषा-
भवने प्रीतिभोजः,
जनाः पङ्क्तिद्वये, अनेके, भोजनं कुर्वन्ति,
एकः परिवेशयति, सर्वेषाम् अग्रे, स्थाल्यः, मग्नाः, जनद्वयम् भोजनम् आनयतः, पृष्ठे, एक: वृक्षः,
हरिते पट्टे उपविष्टाः।
उत्तराणि:
1. इदं प्रीतिभोजस्य चित्रम्
अस्ति।
2. जनाः पङ्क्तिद्वये
उपविष्टाः सन्ति।
3. जनद्वयं भोजनं वितरति।
4. सर्वे जनाः मोदित्वा
भोजनं खादन्ति।
5. पृष्ठे अनेकाः लताः अपि
सन्ति।
प्रश्न 7.
चित्रम् दृष्ट्वा मञ्जूषापद-सहायतया संस्कृते
पञ्चवाक्यानि लिखत।
(चित्र को देखकर मञ्जूषा की सहायता से संस्कृत
में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit
sentences with the help of words given in box.)

मञ्जूषा-
उद्याने,
हरिततृणानि, नलयन्त्रम्, पिपासिता,
बालिका, पतति, जलम्, एकेन हस्तेन, पिबति, एकेन, गृह्णाति, हस्तयोः, बालिकायाः,
केशाः, अस्तव्यस्ताः।
उत्तराणि:
1. इदम् एकस्य उद्यानस्य
चित्रम् अस्ति।
2. तत्र एकं नलयन्त्रम् अपि
अस्ति।
3. एका पिपासिता कन्या तत्र
जलं पिबति।
4. बालिकायाः केशाः
अस्तव्यस्ता: न सन्ति।
5. तत्र अनेके वृक्षाः
सन्ति।
प्रश्न 8.
चित्रम् दृष्ट्वा मञ्जूषायाः सहायतया संस्कृते
पञ्चवाक्यानि लिखत।
(चित्र को देखकर मञ्जूषा की सहायता से संस्कृत
में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit
sentences with the help of words given in box.)

मञ्जूषा-
गुरुकुलम्,
शिष्याः, कुटीरम्, खगाः, सरणिः, उपविशति, पाठयति, पठन्ति, वृक्षः, पर्वतः।
उत्तराणि:
1. इदं चित्रं गुरुकुलस्य
अस्ति।
2. गुरुकुले शिष्याः पठन्ति।
3. वृक्षे एक: खगः उपतिष्ठति।
4. गुरुः शिष्यान् सम्यक् पाठयति।
5. तत्र एकः मृगः शशकः च
स्तः।
प्रश्न 9.
चित्रम् दृष्ट्वा मञ्जूषायाः सहायतया संस्कृते
पञ्चवाक्यानि लिखत।
(चित्र को देखकर मञ्जूषा की सहायता से संस्कृत
में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit
sentences with the help of words given in box.)

मञ्जूषा-
वायुयानम्,
नीले आकाशे, पर्वतशिखराणि, सर्वत्र, हिमपातः, उच्चैः, उड्डयति, मध्ये वृक्षाः,
पक्षद्वयम्, विस्तीर्णम्, स्वच्छः आकाशः, द्वौ पक्षौ, पुच्छे त्रिवर्णाः।
उत्तराणि:
1. अस्मिन् चित्रे एकं
वायुयानम् उड्डयति।
2. आकाशे बद्दलाः सन्ति।
3. पर्वत शिखराणि
हिमाच्छादितानि सन्ति।
4. वायुयानस्य द्वौ पक्षौ
स्तः।
5. आकाशः स्वच्छः प्रतीयते।
प्रश्न 10.
चित्रम् दृष्ट्वा मञ्जूषापद-सहायतया संस्कृते
पञ्चवाक्यानि लिखत।
(चित्र को देखकर मञ्जूषा की सहायता से संस्कृत
में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit
sentences with the help of words given in box.)

मञ्जूषा-
विश्वस्य सप्त-आश्चर्येषु, चीनदेशीया
भित्तिः, विस्तृता, द्वौ जनौ, एकः, अधः पश्यति, महिला अवतरति, पर्वतम्, उपरि, देशस्य रक्षणार्थम्, एकतया, विचित्रा,
आश्चर्यमयी, गण्यते।
उत्तराणि:
1. अस्मिन् चित्रे चीनदेशीया
भित्तिः दृश्यते।
2. इयम् अतीव विशाला
विस्तृता च वर्तते।
3. इयं विश्वस्य
सप्तआश्चर्येषु गण्यते।
4. चीन देशस्य राजा इमां देश-रक्षार्थम्
निर्मितवान्।
5. चित्रे त्रयः जनाः
दृश्यन्ते।
प्रश्न 11.
चित्रम् दृष्ट्वा मञ्जूषायाः सहायतया संस्कृते
पञ्चवाक्यानि लिखत।
(चित्र को देखकर मञ्जूषा की सहायता से संस्कृत
में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit
sentences with the help of words given in box.)

मञ्जूषा-
संस्कृतसम्भाषणशिविरम्,
महिलाः, पाठयति, अनेके, पुरुषाः, एकपक्षे, एकः अध्यापकः,
श्रावयति, समाचारान्, परितः, वृक्षाः, पृष्ठे भवनानि, सर्वे, भूमौ, अनेके।
उत्तराणि:
1. अस्मिन् चित्रे
संस्कृतसम्भाषण-शिविरम् अस्ति।
2. तत्र अनेके पुरुषाः
महिलाः च सन्ति।
3. एक:
अध्यापकः तान्
प्रशिक्षयति।
4. सर्वे सावधानाः भूत्वा
तान् शृण्वन्ति।
5. पृष्ठे अनेके वृक्षाः
भवनानि च सन्ति।
प्रश्न 12.
चित्रम् दृष्ट्वा मञ्जूषा-सहायतया संस्कृते पञ्चवाक्यानि लिखत।
(चित्र को देखकर मञ्जूषा की सहायता से संस्कृत
में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit
sentences with the help of words given in box.)

मञ्जूषा-
कारयानानि,
द्विचक्रिका, जनाः, यातायातः,
व्याकुलाः, मार्गः, अवरुद्धः,
बसयानानि, अस्त-व्यस्तः।
उत्तराणि:
1. इदं चित्रम् एकस्य
चतुष्पथस्य अस्ति।
2. अत्र अनेकानि कारयानानि
बसयानानि च दृश्यन्ते।
3. केचिज्जनाः द्विचक्रिकाभिः
अपि गच्छन्ति।
4. तत्र अतीव जनसम्मर्दः अपि
दृश्यते।
5. तत्र अनेकानि भवनानि अपि
सन्ति।
प्रश्न 13.
चित्रम् दृष्ट्वा मञ्जूषा-सहायतया संस्कृते पञ्चवाक्यानि लिखत।
(चित्र को देखकर मञ्जूषा की सहायता से संस्कृत
में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit
sentences with the help of words given in box.)

मञ्जूषा-
बालमेलकम्,
रमणीयम्, परिधानानि, विक्रयः, विविधाः क्रीडाः, फलानि, दोला, पयोहिमम् (Ice
cream)।
उत्तराणि:
1. इदम् एकस्य बाल मेलकस्य
चित्रम् अस्ति।
2. तत्र बालाः सुन्दराणि
परिधानानि धृत्वा प्रसीदन्ति।
3. चित्र एका दोला अपि
अस्ति।
4. एकः बालः वातपुटकं (गुब्बारा) क्रीणाति।
5. तत्र वृक्षाः अपि सन्ति।
प्रश्न 14.
अधोदत्तं चित्रं दृष्ट्वा मञ्जूषातः च पदानि
नीत्वा संस्कृत्भाषायां पञ्चवाक्यानि रचयत।
(चित्र को देखकर मञ्जूषा की सहायता से संस्कृत
में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit
sentences with the help of words given in box.)

मञ्जूषा-
जनाः,
महिलाः, वार्तालापम्, कार्यालयस्य दृश्यम्, विचारान्,
शृण्वन्ति समाधानं च कुर्वन्ति, अधिकारिणः, पुष्पपात्राणि।
उत्तराणि:
1. इदम् एकस्य कार्यालयस्य
दृश्यम् अस्ति।
2. तत्र अनेके जनाः महिलाः च
सन्ति।
3. ते अधिकारिभिः सह
वार्तालापं कुर्वन्ति।
4. अधिकारिणः तेषां विचारान्
शृण्वन्ति समाधानं च कुर्वन्ति।
5. तत्र अनेकानि
पुष्पपात्राणि सन्ति।
No comments:
Post a Comment